Declension table of mātsyapurāṇa

Deva

NeuterSingularDualPlural
Nominativemātsyapurāṇam mātsyapurāṇe mātsyapurāṇāni
Vocativemātsyapurāṇa mātsyapurāṇe mātsyapurāṇāni
Accusativemātsyapurāṇam mātsyapurāṇe mātsyapurāṇāni
Instrumentalmātsyapurāṇena mātsyapurāṇābhyām mātsyapurāṇaiḥ
Dativemātsyapurāṇāya mātsyapurāṇābhyām mātsyapurāṇebhyaḥ
Ablativemātsyapurāṇāt mātsyapurāṇābhyām mātsyapurāṇebhyaḥ
Genitivemātsyapurāṇasya mātsyapurāṇayoḥ mātsyapurāṇānām
Locativemātsyapurāṇe mātsyapurāṇayoḥ mātsyapurāṇeṣu

Compound mātsyapurāṇa -

Adverb -mātsyapurāṇam -mātsyapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria