Declension table of mātrāvṛttā

Deva

FeminineSingularDualPlural
Nominativemātrāvṛttā mātrāvṛtte mātrāvṛttāḥ
Vocativemātrāvṛtte mātrāvṛtte mātrāvṛttāḥ
Accusativemātrāvṛttām mātrāvṛtte mātrāvṛttāḥ
Instrumentalmātrāvṛttayā mātrāvṛttābhyām mātrāvṛttābhiḥ
Dativemātrāvṛttāyai mātrāvṛttābhyām mātrāvṛttābhyaḥ
Ablativemātrāvṛttāyāḥ mātrāvṛttābhyām mātrāvṛttābhyaḥ
Genitivemātrāvṛttāyāḥ mātrāvṛttayoḥ mātrāvṛttānām
Locativemātrāvṛttāyām mātrāvṛttayoḥ mātrāvṛttāsu

Adverb -mātrāvṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria