Declension table of mātrāvṛtta

Deva

MasculineSingularDualPlural
Nominativemātrāvṛttaḥ mātrāvṛttau mātrāvṛttāḥ
Vocativemātrāvṛtta mātrāvṛttau mātrāvṛttāḥ
Accusativemātrāvṛttam mātrāvṛttau mātrāvṛttān
Instrumentalmātrāvṛttena mātrāvṛttābhyām mātrāvṛttaiḥ mātrāvṛttebhiḥ
Dativemātrāvṛttāya mātrāvṛttābhyām mātrāvṛttebhyaḥ
Ablativemātrāvṛttāt mātrāvṛttābhyām mātrāvṛttebhyaḥ
Genitivemātrāvṛttasya mātrāvṛttayoḥ mātrāvṛttānām
Locativemātrāvṛtte mātrāvṛttayoḥ mātrāvṛtteṣu

Compound mātrāvṛtta -

Adverb -mātrāvṛttam -mātrāvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria