Declension table of ?mātavya

Deva

MasculineSingularDualPlural
Nominativemātavyaḥ mātavyau mātavyāḥ
Vocativemātavya mātavyau mātavyāḥ
Accusativemātavyam mātavyau mātavyān
Instrumentalmātavyena mātavyābhyām mātavyaiḥ mātavyebhiḥ
Dativemātavyāya mātavyābhyām mātavyebhyaḥ
Ablativemātavyāt mātavyābhyām mātavyebhyaḥ
Genitivemātavyasya mātavyayoḥ mātavyānām
Locativemātavye mātavyayoḥ mātavyeṣu

Compound mātavya -

Adverb -mātavyam -mātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria