सुबन्तावली ?मातापितृविहीन

Roma

पुमान्एकद्विबहु
प्रथमामातापितृविहीनः मातापितृविहीनौ मातापितृविहीनाः
सम्बोधनम्मातापितृविहीन मातापितृविहीनौ मातापितृविहीनाः
द्वितीयामातापितृविहीनम् मातापितृविहीनौ मातापितृविहीनान्
तृतीयामातापितृविहीनेन मातापितृविहीनाभ्याम् मातापितृविहीनैः मातापितृविहीनेभिः
चतुर्थीमातापितृविहीनाय मातापितृविहीनाभ्याम् मातापितृविहीनेभ्यः
पञ्चमीमातापितृविहीनात् मातापितृविहीनाभ्याम् मातापितृविहीनेभ्यः
षष्ठीमातापितृविहीनस्य मातापितृविहीनयोः मातापितृविहीनानाम्
सप्तमीमातापितृविहीने मातापितृविहीनयोः मातापितृविहीनेषु

समास मातापितृविहीन

अव्यय ॰मातापितृविहीनम् ॰मातापितृविहीनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria