सुबन्तावली ?मातापितृसञ्ज्ञिन्

Roma

पुमान्एकद्विबहु
प्रथमामातापितृसञ्ज्ञी मातापितृसञ्ज्ञिनौ मातापितृसञ्ज्ञिनः
सम्बोधनम्मातापितृसञ्ज्ञिन् मातापितृसञ्ज्ञिनौ मातापितृसञ्ज्ञिनः
द्वितीयामातापितृसञ्ज्ञिनम् मातापितृसञ्ज्ञिनौ मातापितृसञ्ज्ञिनः
तृतीयामातापितृसञ्ज्ञिना मातापितृसञ्ज्ञिभ्याम् मातापितृसञ्ज्ञिभिः
चतुर्थीमातापितृसञ्ज्ञिने मातापितृसञ्ज्ञिभ्याम् मातापितृसञ्ज्ञिभ्यः
पञ्चमीमातापितृसञ्ज्ञिनः मातापितृसञ्ज्ञिभ्याम् मातापितृसञ्ज्ञिभ्यः
षष्ठीमातापितृसञ्ज्ञिनः मातापितृसञ्ज्ञिनोः मातापितृसञ्ज्ञिनाम्
सप्तमीमातापितृसञ्ज्ञिनि मातापितृसञ्ज्ञिनोः मातापितृसञ्ज्ञिषु

समास मातापितृसञ्ज्ञि

अव्यय ॰मातापितृसञ्ज्ञि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria