सुबन्तावली ?मातङ्गमातङ्ग

Roma

पुमान्एकद्विबहु
प्रथमामातङ्गमातङ्गः मातङ्गमातङ्गौ मातङ्गमातङ्गाः
सम्बोधनम्मातङ्गमातङ्ग मातङ्गमातङ्गौ मातङ्गमातङ्गाः
द्वितीयामातङ्गमातङ्गम् मातङ्गमातङ्गौ मातङ्गमातङ्गान्
तृतीयामातङ्गमातङ्गेन मातङ्गमातङ्गाभ्याम् मातङ्गमातङ्गैः मातङ्गमातङ्गेभिः
चतुर्थीमातङ्गमातङ्गाय मातङ्गमातङ्गाभ्याम् मातङ्गमातङ्गेभ्यः
पञ्चमीमातङ्गमातङ्गात् मातङ्गमातङ्गाभ्याम् मातङ्गमातङ्गेभ्यः
षष्ठीमातङ्गमातङ्गस्य मातङ्गमातङ्गयोः मातङ्गमातङ्गानाम्
सप्तमीमातङ्गमातङ्गे मातङ्गमातङ्गयोः मातङ्गमातङ्गेषु

समास मातङ्गमातङ्ग

अव्यय ॰मातङ्गमातङ्गम् ॰मातङ्गमातङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria