Declension table of mātaṅga

Deva

MasculineSingularDualPlural
Nominativemātaṅgaḥ mātaṅgau mātaṅgāḥ
Vocativemātaṅga mātaṅgau mātaṅgāḥ
Accusativemātaṅgam mātaṅgau mātaṅgān
Instrumentalmātaṅgena mātaṅgābhyām mātaṅgaiḥ mātaṅgebhiḥ
Dativemātaṅgāya mātaṅgābhyām mātaṅgebhyaḥ
Ablativemātaṅgāt mātaṅgābhyām mātaṅgebhyaḥ
Genitivemātaṅgasya mātaṅgayoḥ mātaṅgānām
Locativemātaṅge mātaṅgayoḥ mātaṅgeṣu

Compound mātaṅga -

Adverb -mātaṅgam -mātaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria