सुबन्तावली ?मातृविदूषित

Roma

पुमान्एकद्विबहु
प्रथमामातृविदूषितः मातृविदूषितौ मातृविदूषिताः
सम्बोधनम्मातृविदूषित मातृविदूषितौ मातृविदूषिताः
द्वितीयामातृविदूषितम् मातृविदूषितौ मातृविदूषितान्
तृतीयामातृविदूषितेन मातृविदूषिताभ्याम् मातृविदूषितैः मातृविदूषितेभिः
चतुर्थीमातृविदूषिताय मातृविदूषिताभ्याम् मातृविदूषितेभ्यः
पञ्चमीमातृविदूषितात् मातृविदूषिताभ्याम् मातृविदूषितेभ्यः
षष्ठीमातृविदूषितस्य मातृविदूषितयोः मातृविदूषितानाम्
सप्तमीमातृविदूषिते मातृविदूषितयोः मातृविदूषितेषु

समास मातृविदूषित

अव्यय ॰मातृविदूषितम् ॰मातृविदूषितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria