Declension table of mātṛsvasṛ

Deva

FeminineSingularDualPlural
Nominativemātṛsvasā mātṛsvasārau mātṛsvasāraḥ
Vocativemātṛsvasaḥ mātṛsvasārau mātṛsvasāraḥ
Accusativemātṛsvasāram mātṛsvasārau mātṛsvasṝḥ
Instrumentalmātṛsvasrā mātṛsvasṛbhyām mātṛsvasṛbhiḥ
Dativemātṛsvasre mātṛsvasṛbhyām mātṛsvasṛbhyaḥ
Ablativemātṛsvasuḥ mātṛsvasṛbhyām mātṛsvasṛbhyaḥ
Genitivemātṛsvasuḥ mātṛsvasroḥ mātṛsvasṝṇām
Locativemātṛsvasari mātṛsvasroḥ mātṛsvasṛṣu

Compound mātṛsvasṛ -

Adverb -mātṛsvasṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria