सुबन्तावली ?मातृपितृकृताभ्यासा

Roma

स्त्रीएकद्विबहु
प्रथमामातृपितृकृताभ्यासा मातृपितृकृताभ्यासे मातृपितृकृताभ्यासाः
सम्बोधनम्मातृपितृकृताभ्यासे मातृपितृकृताभ्यासे मातृपितृकृताभ्यासाः
द्वितीयामातृपितृकृताभ्यासाम् मातृपितृकृताभ्यासे मातृपितृकृताभ्यासाः
तृतीयामातृपितृकृताभ्यासया मातृपितृकृताभ्यासाभ्याम् मातृपितृकृताभ्यासाभिः
चतुर्थीमातृपितृकृताभ्यासायै मातृपितृकृताभ्यासाभ्याम् मातृपितृकृताभ्यासाभ्यः
पञ्चमीमातृपितृकृताभ्यासायाः मातृपितृकृताभ्यासाभ्याम् मातृपितृकृताभ्यासाभ्यः
षष्ठीमातृपितृकृताभ्यासायाः मातृपितृकृताभ्यासयोः मातृपितृकृताभ्यासानाम्
सप्तमीमातृपितृकृताभ्यासायाम् मातृपितृकृताभ्यासयोः मातृपितृकृताभ्यासासु

अव्यय ॰मातृपितृकृताभ्यासम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria