Declension table of mātṛgaṇa

Deva

MasculineSingularDualPlural
Nominativemātṛgaṇaḥ mātṛgaṇau mātṛgaṇāḥ
Vocativemātṛgaṇa mātṛgaṇau mātṛgaṇāḥ
Accusativemātṛgaṇam mātṛgaṇau mātṛgaṇān
Instrumentalmātṛgaṇena mātṛgaṇābhyām mātṛgaṇaiḥ mātṛgaṇebhiḥ
Dativemātṛgaṇāya mātṛgaṇābhyām mātṛgaṇebhyaḥ
Ablativemātṛgaṇāt mātṛgaṇābhyām mātṛgaṇebhyaḥ
Genitivemātṛgaṇasya mātṛgaṇayoḥ mātṛgaṇānām
Locativemātṛgaṇe mātṛgaṇayoḥ mātṛgaṇeṣu

Compound mātṛgaṇa -

Adverb -mātṛgaṇam -mātṛgaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria