Declension table of mātṛdatta

Deva

MasculineSingularDualPlural
Nominativemātṛdattaḥ mātṛdattau mātṛdattāḥ
Vocativemātṛdatta mātṛdattau mātṛdattāḥ
Accusativemātṛdattam mātṛdattau mātṛdattān
Instrumentalmātṛdattena mātṛdattābhyām mātṛdattaiḥ mātṛdattebhiḥ
Dativemātṛdattāya mātṛdattābhyām mātṛdattebhyaḥ
Ablativemātṛdattāt mātṛdattābhyām mātṛdattebhyaḥ
Genitivemātṛdattasya mātṛdattayoḥ mātṛdattānām
Locativemātṛdatte mātṛdattayoḥ mātṛdatteṣu

Compound mātṛdatta -

Adverb -mātṛdattam -mātṛdattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria