Declension table of mātṛbhāṣā

Deva

FeminineSingularDualPlural
Nominativemātṛbhāṣā mātṛbhāṣe mātṛbhāṣāḥ
Vocativemātṛbhāṣe mātṛbhāṣe mātṛbhāṣāḥ
Accusativemātṛbhāṣām mātṛbhāṣe mātṛbhāṣāḥ
Instrumentalmātṛbhāṣayā mātṛbhāṣābhyām mātṛbhāṣābhiḥ
Dativemātṛbhāṣāyai mātṛbhāṣābhyām mātṛbhāṣābhyaḥ
Ablativemātṛbhāṣāyāḥ mātṛbhāṣābhyām mātṛbhāṣābhyaḥ
Genitivemātṛbhāṣāyāḥ mātṛbhāṣayoḥ mātṛbhāṣāṇām
Locativemātṛbhāṣāyām mātṛbhāṣayoḥ mātṛbhāṣāsu

Adverb -mātṛbhāṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria