Declension table of mātṛṣvasrīyā

Deva

FeminineSingularDualPlural
Nominativemātṛṣvasrīyā mātṛṣvasrīye mātṛṣvasrīyāḥ
Vocativemātṛṣvasrīye mātṛṣvasrīye mātṛṣvasrīyāḥ
Accusativemātṛṣvasrīyām mātṛṣvasrīye mātṛṣvasrīyāḥ
Instrumentalmātṛṣvasrīyayā mātṛṣvasrīyābhyām mātṛṣvasrīyābhiḥ
Dativemātṛṣvasrīyāyai mātṛṣvasrīyābhyām mātṛṣvasrīyābhyaḥ
Ablativemātṛṣvasrīyāyāḥ mātṛṣvasrīyābhyām mātṛṣvasrīyābhyaḥ
Genitivemātṛṣvasrīyāyāḥ mātṛṣvasrīyayoḥ mātṛṣvasrīyāṇām
Locativemātṛṣvasrīyāyām mātṛṣvasrīyayoḥ mātṛṣvasrīyāsu

Adverb -mātṛṣvasrīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria