Declension table of mātṛṣvasṛ

Deva

FeminineSingularDualPlural
Nominativemātṛṣvasā mātṛṣvasārau mātṛṣvasāraḥ
Vocativemātṛṣvasaḥ mātṛṣvasārau mātṛṣvasāraḥ
Accusativemātṛṣvasāram mātṛṣvasārau mātṛṣvasṝḥ
Instrumentalmātṛṣvasrā mātṛṣvasṛbhyām mātṛṣvasṛbhiḥ
Dativemātṛṣvasre mātṛṣvasṛbhyām mātṛṣvasṛbhyaḥ
Ablativemātṛṣvasuḥ mātṛṣvasṛbhyām mātṛṣvasṛbhyaḥ
Genitivemātṛṣvasuḥ mātṛṣvasroḥ mātṛṣvasṝṇām
Locativemātṛṣvasari mātṛṣvasroḥ mātṛṣvasṛṣu

Compound mātṛṣvasṛ -

Adverb -mātṛṣvasṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria