Declension table of māsika

Deva

NeuterSingularDualPlural
Nominativemāsikam māsike māsikāni
Vocativemāsika māsike māsikāni
Accusativemāsikam māsike māsikāni
Instrumentalmāsikena māsikābhyām māsikaiḥ
Dativemāsikāya māsikābhyām māsikebhyaḥ
Ablativemāsikāt māsikābhyām māsikebhyaḥ
Genitivemāsikasya māsikayoḥ māsikānām
Locativemāsike māsikayoḥ māsikeṣu

Compound māsika -

Adverb -māsikam -māsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria