सुबन्तावली ?मासफल

Roma

नपुंसकम्एकद्विबहु
प्रथमामासफलम् मासफले मासफलानि
सम्बोधनम्मासफल मासफले मासफलानि
द्वितीयामासफलम् मासफले मासफलानि
तृतीयामासफलेन मासफलाभ्याम् मासफलैः
चतुर्थीमासफलाय मासफलाभ्याम् मासफलेभ्यः
पञ्चमीमासफलात् मासफलाभ्याम् मासफलेभ्यः
षष्ठीमासफलस्य मासफलयोः मासफलानाम्
सप्तमीमासफले मासफलयोः मासफलेषु

समास मासफल

अव्यय ॰मासफलम् ॰मासफलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria