सुबन्तावली ?मासानुमासिक

Roma

पुमान्एकद्विबहु
प्रथमामासानुमासिकः मासानुमासिकौ मासानुमासिकाः
सम्बोधनम्मासानुमासिक मासानुमासिकौ मासानुमासिकाः
द्वितीयामासानुमासिकम् मासानुमासिकौ मासानुमासिकान्
तृतीयामासानुमासिकेन मासानुमासिकाभ्याम् मासानुमासिकैः मासानुमासिकेभिः
चतुर्थीमासानुमासिकाय मासानुमासिकाभ्याम् मासानुमासिकेभ्यः
पञ्चमीमासानुमासिकात् मासानुमासिकाभ्याम् मासानुमासिकेभ्यः
षष्ठीमासानुमासिकस्य मासानुमासिकयोः मासानुमासिकानाम्
सप्तमीमासानुमासिके मासानुमासिकयोः मासानुमासिकेषु

समास मासानुमासिक

अव्यय ॰मासानुमासिकम् ॰मासानुमासिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria