Declension table of ?māryamāṇā

Deva

FeminineSingularDualPlural
Nominativemāryamāṇā māryamāṇe māryamāṇāḥ
Vocativemāryamāṇe māryamāṇe māryamāṇāḥ
Accusativemāryamāṇām māryamāṇe māryamāṇāḥ
Instrumentalmāryamāṇayā māryamāṇābhyām māryamāṇābhiḥ
Dativemāryamāṇāyai māryamāṇābhyām māryamāṇābhyaḥ
Ablativemāryamāṇāyāḥ māryamāṇābhyām māryamāṇābhyaḥ
Genitivemāryamāṇāyāḥ māryamāṇayoḥ māryamāṇānām
Locativemāryamāṇāyām māryamāṇayoḥ māryamāṇāsu

Adverb -māryamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria