Declension table of ?māryamāṇa

Deva

MasculineSingularDualPlural
Nominativemāryamāṇaḥ māryamāṇau māryamāṇāḥ
Vocativemāryamāṇa māryamāṇau māryamāṇāḥ
Accusativemāryamāṇam māryamāṇau māryamāṇān
Instrumentalmāryamāṇena māryamāṇābhyām māryamāṇaiḥ māryamāṇebhiḥ
Dativemāryamāṇāya māryamāṇābhyām māryamāṇebhyaḥ
Ablativemāryamāṇāt māryamāṇābhyām māryamāṇebhyaḥ
Genitivemāryamāṇasya māryamāṇayoḥ māryamāṇānām
Locativemāryamāṇe māryamāṇayoḥ māryamāṇeṣu

Compound māryamāṇa -

Adverb -māryamāṇam -māryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria