Declension table of ?mārya

Deva

NeuterSingularDualPlural
Nominativemāryam mārye māryāṇi
Vocativemārya mārye māryāṇi
Accusativemāryam mārye māryāṇi
Instrumentalmāryeṇa māryābhyām māryaiḥ
Dativemāryāya māryābhyām māryebhyaḥ
Ablativemāryāt māryābhyām māryebhyaḥ
Genitivemāryasya māryayoḥ māryāṇām
Locativemārye māryayoḥ māryeṣu

Compound mārya -

Adverb -māryam -māryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria