सुबन्तावली ?मारुतोद्वेल्लित

Roma

पुमान्एकद्विबहु
प्रथमामारुतोद्वेल्लितः मारुतोद्वेल्लितौ मारुतोद्वेल्लिताः
सम्बोधनम्मारुतोद्वेल्लित मारुतोद्वेल्लितौ मारुतोद्वेल्लिताः
द्वितीयामारुतोद्वेल्लितम् मारुतोद्वेल्लितौ मारुतोद्वेल्लितान्
तृतीयामारुतोद्वेल्लितेन मारुतोद्वेल्लिताभ्याम् मारुतोद्वेल्लितैः मारुतोद्वेल्लितेभिः
चतुर्थीमारुतोद्वेल्लिताय मारुतोद्वेल्लिताभ्याम् मारुतोद्वेल्लितेभ्यः
पञ्चमीमारुतोद्वेल्लितात् मारुतोद्वेल्लिताभ्याम् मारुतोद्वेल्लितेभ्यः
षष्ठीमारुतोद्वेल्लितस्य मारुतोद्वेल्लितयोः मारुतोद्वेल्लितानाम्
सप्तमीमारुतोद्वेल्लिते मारुतोद्वेल्लितयोः मारुतोद्वेल्लितेषु

समास मारुतोद्वेल्लित

अव्यय ॰मारुतोद्वेल्लितम् ॰मारुतोद्वेल्लितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria