सुबन्तावली ?मारुतान्दोलितRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | मारुतान्दोलितः | मारुतान्दोलितौ | मारुतान्दोलिताः |
सम्बोधनम् | मारुतान्दोलित | मारुतान्दोलितौ | मारुतान्दोलिताः |
द्वितीया | मारुतान्दोलितम् | मारुतान्दोलितौ | मारुतान्दोलितान् |
तृतीया | मारुतान्दोलितेन | मारुतान्दोलिताभ्याम् | मारुतान्दोलितैः मारुतान्दोलितेभिः |
चतुर्थी | मारुतान्दोलिताय | मारुतान्दोलिताभ्याम् | मारुतान्दोलितेभ्यः |
पञ्चमी | मारुतान्दोलितात् | मारुतान्दोलिताभ्याम् | मारुतान्दोलितेभ्यः |
षष्ठी | मारुतान्दोलितस्य | मारुतान्दोलितयोः | मारुतान्दोलितानाम् |
सप्तमी | मारुतान्दोलिते | मारुतान्दोलितयोः | मारुतान्दोलितेषु |