सुबन्तावली ?मारुतान्दोलित

Roma

पुमान्एकद्विबहु
प्रथमामारुतान्दोलितः मारुतान्दोलितौ मारुतान्दोलिताः
सम्बोधनम्मारुतान्दोलित मारुतान्दोलितौ मारुतान्दोलिताः
द्वितीयामारुतान्दोलितम् मारुतान्दोलितौ मारुतान्दोलितान्
तृतीयामारुतान्दोलितेन मारुतान्दोलिताभ्याम् मारुतान्दोलितैः मारुतान्दोलितेभिः
चतुर्थीमारुतान्दोलिताय मारुतान्दोलिताभ्याम् मारुतान्दोलितेभ्यः
पञ्चमीमारुतान्दोलितात् मारुतान्दोलिताभ्याम् मारुतान्दोलितेभ्यः
षष्ठीमारुतान्दोलितस्य मारुतान्दोलितयोः मारुतान्दोलितानाम्
सप्तमीमारुतान्दोलिते मारुतान्दोलितयोः मारुतान्दोलितेषु

समास मारुतान्दोलित

अव्यय ॰मारुतान्दोलितम् ॰मारुतान्दोलितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria