Declension table of māruta

Deva

NeuterSingularDualPlural
Nominativemārutam mārute mārutāni
Vocativemāruta mārute mārutāni
Accusativemārutam mārute mārutāni
Instrumentalmārutena mārutābhyām mārutaiḥ
Dativemārutāya mārutābhyām mārutebhyaḥ
Ablativemārutāt mārutābhyām mārutebhyaḥ
Genitivemārutasya mārutayoḥ mārutānām
Locativemārute mārutayoḥ māruteṣu

Compound māruta -

Adverb -mārutam -mārutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria