Declension table of māruta

Deva

MasculineSingularDualPlural
Nominativemārutaḥ mārutau mārutāḥ
Vocativemāruta mārutau mārutāḥ
Accusativemārutam mārutau mārutān
Instrumentalmārutena mārutābhyām mārutaiḥ mārutebhiḥ
Dativemārutāya mārutābhyām mārutebhyaḥ
Ablativemārutāt mārutābhyām mārutebhyaḥ
Genitivemārutasya mārutayoḥ mārutānām
Locativemārute mārutayoḥ māruteṣu

Compound māruta -

Adverb -mārutam -mārutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria