Declension table of mārttikāvatī

Deva

FeminineSingularDualPlural
Nominativemārttikāvatī mārttikāvatyau mārttikāvatyaḥ
Vocativemārttikāvati mārttikāvatyau mārttikāvatyaḥ
Accusativemārttikāvatīm mārttikāvatyau mārttikāvatīḥ
Instrumentalmārttikāvatyā mārttikāvatībhyām mārttikāvatībhiḥ
Dativemārttikāvatyai mārttikāvatībhyām mārttikāvatībhyaḥ
Ablativemārttikāvatyāḥ mārttikāvatībhyām mārttikāvatībhyaḥ
Genitivemārttikāvatyāḥ mārttikāvatyoḥ mārttikāvatīnām
Locativemārttikāvatyām mārttikāvatyoḥ mārttikāvatīṣu

Compound mārttikāvati - mārttikāvatī -

Adverb -mārttikāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria