Declension table of mārttikāvata

Deva

MasculineSingularDualPlural
Nominativemārttikāvataḥ mārttikāvatau mārttikāvatāḥ
Vocativemārttikāvata mārttikāvatau mārttikāvatāḥ
Accusativemārttikāvatam mārttikāvatau mārttikāvatān
Instrumentalmārttikāvatena mārttikāvatābhyām mārttikāvataiḥ mārttikāvatebhiḥ
Dativemārttikāvatāya mārttikāvatābhyām mārttikāvatebhyaḥ
Ablativemārttikāvatāt mārttikāvatābhyām mārttikāvatebhyaḥ
Genitivemārttikāvatasya mārttikāvatayoḥ mārttikāvatānām
Locativemārttikāvate mārttikāvatayoḥ mārttikāvateṣu

Compound mārttikāvata -

Adverb -mārttikāvatam -mārttikāvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria