Declension table of mārmika

Deva

MasculineSingularDualPlural
Nominativemārmikaḥ mārmikau mārmikāḥ
Vocativemārmika mārmikau mārmikāḥ
Accusativemārmikam mārmikau mārmikān
Instrumentalmārmikeṇa mārmikābhyām mārmikaiḥ mārmikebhiḥ
Dativemārmikāya mārmikābhyām mārmikebhyaḥ
Ablativemārmikāt mārmikābhyām mārmikebhyaḥ
Genitivemārmikasya mārmikayoḥ mārmikāṇām
Locativemārmike mārmikayoḥ mārmikeṣu

Compound mārmika -

Adverb -mārmikam -mārmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria