Declension table of ?mārkṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemārkṣyamāṇaḥ mārkṣyamāṇau mārkṣyamāṇāḥ
Vocativemārkṣyamāṇa mārkṣyamāṇau mārkṣyamāṇāḥ
Accusativemārkṣyamāṇam mārkṣyamāṇau mārkṣyamāṇān
Instrumentalmārkṣyamāṇena mārkṣyamāṇābhyām mārkṣyamāṇaiḥ mārkṣyamāṇebhiḥ
Dativemārkṣyamāṇāya mārkṣyamāṇābhyām mārkṣyamāṇebhyaḥ
Ablativemārkṣyamāṇāt mārkṣyamāṇābhyām mārkṣyamāṇebhyaḥ
Genitivemārkṣyamāṇasya mārkṣyamāṇayoḥ mārkṣyamāṇānām
Locativemārkṣyamāṇe mārkṣyamāṇayoḥ mārkṣyamāṇeṣu

Compound mārkṣyamāṇa -

Adverb -mārkṣyamāṇam -mārkṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria