Declension table of ?mārjyamānā

Deva

FeminineSingularDualPlural
Nominativemārjyamānā mārjyamāne mārjyamānāḥ
Vocativemārjyamāne mārjyamāne mārjyamānāḥ
Accusativemārjyamānām mārjyamāne mārjyamānāḥ
Instrumentalmārjyamānayā mārjyamānābhyām mārjyamānābhiḥ
Dativemārjyamānāyai mārjyamānābhyām mārjyamānābhyaḥ
Ablativemārjyamānāyāḥ mārjyamānābhyām mārjyamānābhyaḥ
Genitivemārjyamānāyāḥ mārjyamānayoḥ mārjyamānānām
Locativemārjyamānāyām mārjyamānayoḥ mārjyamānāsu

Adverb -mārjyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria