Declension table of ?mārjyamāna

Deva

NeuterSingularDualPlural
Nominativemārjyamānam mārjyamāne mārjyamānāni
Vocativemārjyamāna mārjyamāne mārjyamānāni
Accusativemārjyamānam mārjyamāne mārjyamānāni
Instrumentalmārjyamānena mārjyamānābhyām mārjyamānaiḥ
Dativemārjyamānāya mārjyamānābhyām mārjyamānebhyaḥ
Ablativemārjyamānāt mārjyamānābhyām mārjyamānebhyaḥ
Genitivemārjyamānasya mārjyamānayoḥ mārjyamānānām
Locativemārjyamāne mārjyamānayoḥ mārjyamāneṣu

Compound mārjyamāna -

Adverb -mārjyamānam -mārjyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria