Declension table of ?mārjyamāna

Deva

MasculineSingularDualPlural
Nominativemārjyamānaḥ mārjyamānau mārjyamānāḥ
Vocativemārjyamāna mārjyamānau mārjyamānāḥ
Accusativemārjyamānam mārjyamānau mārjyamānān
Instrumentalmārjyamānena mārjyamānābhyām mārjyamānaiḥ mārjyamānebhiḥ
Dativemārjyamānāya mārjyamānābhyām mārjyamānebhyaḥ
Ablativemārjyamānāt mārjyamānābhyām mārjyamānebhyaḥ
Genitivemārjyamānasya mārjyamānayoḥ mārjyamānānām
Locativemārjyamāne mārjyamānayoḥ mārjyamāneṣu

Compound mārjyamāna -

Adverb -mārjyamānam -mārjyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria