Declension table of ?mārjya

Deva

NeuterSingularDualPlural
Nominativemārjyam mārjye mārjyāni
Vocativemārjya mārjye mārjyāni
Accusativemārjyam mārjye mārjyāni
Instrumentalmārjyena mārjyābhyām mārjyaiḥ
Dativemārjyāya mārjyābhyām mārjyebhyaḥ
Ablativemārjyāt mārjyābhyām mārjyebhyaḥ
Genitivemārjyasya mārjyayoḥ mārjyānām
Locativemārjye mārjyayoḥ mārjyeṣu

Compound mārjya -

Adverb -mārjyam -mārjyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria