Declension table of ?mārjitavatī

Deva

FeminineSingularDualPlural
Nominativemārjitavatī mārjitavatyau mārjitavatyaḥ
Vocativemārjitavati mārjitavatyau mārjitavatyaḥ
Accusativemārjitavatīm mārjitavatyau mārjitavatīḥ
Instrumentalmārjitavatyā mārjitavatībhyām mārjitavatībhiḥ
Dativemārjitavatyai mārjitavatībhyām mārjitavatībhyaḥ
Ablativemārjitavatyāḥ mārjitavatībhyām mārjitavatībhyaḥ
Genitivemārjitavatyāḥ mārjitavatyoḥ mārjitavatīnām
Locativemārjitavatyām mārjitavatyoḥ mārjitavatīṣu

Compound mārjitavati - mārjitavatī -

Adverb -mārjitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria