Declension table of ?mārjitā

Deva

FeminineSingularDualPlural
Nominativemārjitā mārjite mārjitāḥ
Vocativemārjite mārjite mārjitāḥ
Accusativemārjitām mārjite mārjitāḥ
Instrumentalmārjitayā mārjitābhyām mārjitābhiḥ
Dativemārjitāyai mārjitābhyām mārjitābhyaḥ
Ablativemārjitāyāḥ mārjitābhyām mārjitābhyaḥ
Genitivemārjitāyāḥ mārjitayoḥ mārjitānām
Locativemārjitāyām mārjitayoḥ mārjitāsu

Adverb -mārjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria