Declension table of ?mārjikā

Deva

FeminineSingularDualPlural
Nominativemārjikā mārjike mārjikāḥ
Vocativemārjike mārjike mārjikāḥ
Accusativemārjikām mārjike mārjikāḥ
Instrumentalmārjikayā mārjikābhyām mārjikābhiḥ
Dativemārjikāyai mārjikābhyām mārjikābhyaḥ
Ablativemārjikāyāḥ mārjikābhyām mārjikābhyaḥ
Genitivemārjikāyāḥ mārjikayoḥ mārjikānām
Locativemārjikāyām mārjikayoḥ mārjikāsu

Adverb -mārjikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria