Declension table of ?mārjiṣyat

Deva

NeuterSingularDualPlural
Nominativemārjiṣyat mārjiṣyantī mārjiṣyatī mārjiṣyanti
Vocativemārjiṣyat mārjiṣyantī mārjiṣyatī mārjiṣyanti
Accusativemārjiṣyat mārjiṣyantī mārjiṣyatī mārjiṣyanti
Instrumentalmārjiṣyatā mārjiṣyadbhyām mārjiṣyadbhiḥ
Dativemārjiṣyate mārjiṣyadbhyām mārjiṣyadbhyaḥ
Ablativemārjiṣyataḥ mārjiṣyadbhyām mārjiṣyadbhyaḥ
Genitivemārjiṣyataḥ mārjiṣyatoḥ mārjiṣyatām
Locativemārjiṣyati mārjiṣyatoḥ mārjiṣyatsu

Adverb -mārjiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria