Declension table of ?mārjayitavyā

Deva

FeminineSingularDualPlural
Nominativemārjayitavyā mārjayitavye mārjayitavyāḥ
Vocativemārjayitavye mārjayitavye mārjayitavyāḥ
Accusativemārjayitavyām mārjayitavye mārjayitavyāḥ
Instrumentalmārjayitavyayā mārjayitavyābhyām mārjayitavyābhiḥ
Dativemārjayitavyāyai mārjayitavyābhyām mārjayitavyābhyaḥ
Ablativemārjayitavyāyāḥ mārjayitavyābhyām mārjayitavyābhyaḥ
Genitivemārjayitavyāyāḥ mārjayitavyayoḥ mārjayitavyānām
Locativemārjayitavyāyām mārjayitavyayoḥ mārjayitavyāsu

Adverb -mārjayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria