Declension table of ?mārjayitavya

Deva

NeuterSingularDualPlural
Nominativemārjayitavyam mārjayitavye mārjayitavyāni
Vocativemārjayitavya mārjayitavye mārjayitavyāni
Accusativemārjayitavyam mārjayitavye mārjayitavyāni
Instrumentalmārjayitavyena mārjayitavyābhyām mārjayitavyaiḥ
Dativemārjayitavyāya mārjayitavyābhyām mārjayitavyebhyaḥ
Ablativemārjayitavyāt mārjayitavyābhyām mārjayitavyebhyaḥ
Genitivemārjayitavyasya mārjayitavyayoḥ mārjayitavyānām
Locativemārjayitavye mārjayitavyayoḥ mārjayitavyeṣu

Compound mārjayitavya -

Adverb -mārjayitavyam -mārjayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria