Declension table of ?mārjayiṣyat

Deva

NeuterSingularDualPlural
Nominativemārjayiṣyat mārjayiṣyantī mārjayiṣyatī mārjayiṣyanti
Vocativemārjayiṣyat mārjayiṣyantī mārjayiṣyatī mārjayiṣyanti
Accusativemārjayiṣyat mārjayiṣyantī mārjayiṣyatī mārjayiṣyanti
Instrumentalmārjayiṣyatā mārjayiṣyadbhyām mārjayiṣyadbhiḥ
Dativemārjayiṣyate mārjayiṣyadbhyām mārjayiṣyadbhyaḥ
Ablativemārjayiṣyataḥ mārjayiṣyadbhyām mārjayiṣyadbhyaḥ
Genitivemārjayiṣyataḥ mārjayiṣyatoḥ mārjayiṣyatām
Locativemārjayiṣyati mārjayiṣyatoḥ mārjayiṣyatsu

Adverb -mārjayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria