Declension table of ?mārjayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemārjayiṣyamāṇā mārjayiṣyamāṇe mārjayiṣyamāṇāḥ
Vocativemārjayiṣyamāṇe mārjayiṣyamāṇe mārjayiṣyamāṇāḥ
Accusativemārjayiṣyamāṇām mārjayiṣyamāṇe mārjayiṣyamāṇāḥ
Instrumentalmārjayiṣyamāṇayā mārjayiṣyamāṇābhyām mārjayiṣyamāṇābhiḥ
Dativemārjayiṣyamāṇāyai mārjayiṣyamāṇābhyām mārjayiṣyamāṇābhyaḥ
Ablativemārjayiṣyamāṇāyāḥ mārjayiṣyamāṇābhyām mārjayiṣyamāṇābhyaḥ
Genitivemārjayiṣyamāṇāyāḥ mārjayiṣyamāṇayoḥ mārjayiṣyamāṇānām
Locativemārjayiṣyamāṇāyām mārjayiṣyamāṇayoḥ mārjayiṣyamāṇāsu

Adverb -mārjayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria