सुबन्तावली ?मार्जयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमामार्जयिष्यमाणः मार्जयिष्यमाणौ मार्जयिष्यमाणाः
सम्बोधनम्मार्जयिष्यमाण मार्जयिष्यमाणौ मार्जयिष्यमाणाः
द्वितीयामार्जयिष्यमाणम् मार्जयिष्यमाणौ मार्जयिष्यमाणान्
तृतीयामार्जयिष्यमाणेन मार्जयिष्यमाणाभ्याम् मार्जयिष्यमाणैः मार्जयिष्यमाणेभिः
चतुर्थीमार्जयिष्यमाणाय मार्जयिष्यमाणाभ्याम् मार्जयिष्यमाणेभ्यः
पञ्चमीमार्जयिष्यमाणात् मार्जयिष्यमाणाभ्याम् मार्जयिष्यमाणेभ्यः
षष्ठीमार्जयिष्यमाणस्य मार्जयिष्यमाणयोः मार्जयिष्यमाणानाम्
सप्तमीमार्जयिष्यमाणे मार्जयिष्यमाणयोः मार्जयिष्यमाणेषु

समास मार्जयिष्यमाण

अव्यय ॰मार्जयिष्यमाणम् ॰मार्जयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria