Declension table of ?mārjayat

Deva

MasculineSingularDualPlural
Nominativemārjayan mārjayantau mārjayantaḥ
Vocativemārjayan mārjayantau mārjayantaḥ
Accusativemārjayantam mārjayantau mārjayataḥ
Instrumentalmārjayatā mārjayadbhyām mārjayadbhiḥ
Dativemārjayate mārjayadbhyām mārjayadbhyaḥ
Ablativemārjayataḥ mārjayadbhyām mārjayadbhyaḥ
Genitivemārjayataḥ mārjayatoḥ mārjayatām
Locativemārjayati mārjayatoḥ mārjayatsu

Compound mārjayat -

Adverb -mārjayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria