Declension table of ?mārjayamāna

Deva

NeuterSingularDualPlural
Nominativemārjayamānam mārjayamāne mārjayamānāni
Vocativemārjayamāna mārjayamāne mārjayamānāni
Accusativemārjayamānam mārjayamāne mārjayamānāni
Instrumentalmārjayamānena mārjayamānābhyām mārjayamānaiḥ
Dativemārjayamānāya mārjayamānābhyām mārjayamānebhyaḥ
Ablativemārjayamānāt mārjayamānābhyām mārjayamānebhyaḥ
Genitivemārjayamānasya mārjayamānayoḥ mārjayamānānām
Locativemārjayamāne mārjayamānayoḥ mārjayamāneṣu

Compound mārjayamāna -

Adverb -mārjayamānam -mārjayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria