Declension table of ?mārjayamāna

Deva

MasculineSingularDualPlural
Nominativemārjayamānaḥ mārjayamānau mārjayamānāḥ
Vocativemārjayamāna mārjayamānau mārjayamānāḥ
Accusativemārjayamānam mārjayamānau mārjayamānān
Instrumentalmārjayamānena mārjayamānābhyām mārjayamānaiḥ mārjayamānebhiḥ
Dativemārjayamānāya mārjayamānābhyām mārjayamānebhyaḥ
Ablativemārjayamānāt mārjayamānābhyām mārjayamānebhyaḥ
Genitivemārjayamānasya mārjayamānayoḥ mārjayamānānām
Locativemārjayamāne mārjayamānayoḥ mārjayamāneṣu

Compound mārjayamāna -

Adverb -mārjayamānam -mārjayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria