Declension table of ?mārjat

Deva

MasculineSingularDualPlural
Nominativemārjan mārjantau mārjantaḥ
Vocativemārjan mārjantau mārjantaḥ
Accusativemārjantam mārjantau mārjataḥ
Instrumentalmārjatā mārjadbhyām mārjadbhiḥ
Dativemārjate mārjadbhyām mārjadbhyaḥ
Ablativemārjataḥ mārjadbhyām mārjadbhyaḥ
Genitivemārjataḥ mārjatoḥ mārjatām
Locativemārjati mārjatoḥ mārjatsu

Compound mārjat -

Adverb -mārjantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria