Declension table of ?mārjantī

Deva

FeminineSingularDualPlural
Nominativemārjantī mārjantyau mārjantyaḥ
Vocativemārjanti mārjantyau mārjantyaḥ
Accusativemārjantīm mārjantyau mārjantīḥ
Instrumentalmārjantyā mārjantībhyām mārjantībhiḥ
Dativemārjantyai mārjantībhyām mārjantībhyaḥ
Ablativemārjantyāḥ mārjantībhyām mārjantībhyaḥ
Genitivemārjantyāḥ mārjantyoḥ mārjantīnām
Locativemārjantyām mārjantyoḥ mārjantīṣu

Compound mārjanti - mārjantī -

Adverb -mārjanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria