Declension table of ?mārjanīya

Deva

MasculineSingularDualPlural
Nominativemārjanīyaḥ mārjanīyau mārjanīyāḥ
Vocativemārjanīya mārjanīyau mārjanīyāḥ
Accusativemārjanīyam mārjanīyau mārjanīyān
Instrumentalmārjanīyena mārjanīyābhyām mārjanīyaiḥ mārjanīyebhiḥ
Dativemārjanīyāya mārjanīyābhyām mārjanīyebhyaḥ
Ablativemārjanīyāt mārjanīyābhyām mārjanīyebhyaḥ
Genitivemārjanīyasya mārjanīyayoḥ mārjanīyānām
Locativemārjanīye mārjanīyayoḥ mārjanīyeṣu

Compound mārjanīya -

Adverb -mārjanīyam -mārjanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria