Declension table of mārjāramūṣaka

Deva

NeuterSingularDualPlural
Nominativemārjāramūṣakam mārjāramūṣake mārjāramūṣakāṇi
Vocativemārjāramūṣaka mārjāramūṣake mārjāramūṣakāṇi
Accusativemārjāramūṣakam mārjāramūṣake mārjāramūṣakāṇi
Instrumentalmārjāramūṣakeṇa mārjāramūṣakābhyām mārjāramūṣakaiḥ
Dativemārjāramūṣakāya mārjāramūṣakābhyām mārjāramūṣakebhyaḥ
Ablativemārjāramūṣakāt mārjāramūṣakābhyām mārjāramūṣakebhyaḥ
Genitivemārjāramūṣakasya mārjāramūṣakayoḥ mārjāramūṣakāṇām
Locativemārjāramūṣake mārjāramūṣakayoḥ mārjāramūṣakeṣu

Compound mārjāramūṣaka -

Adverb -mārjāramūṣakam -mārjāramūṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria